Original

तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः ।जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ॥ २४ ॥

Segmented

तथा अन्यैः विशिखैः तूर्णम् हेम-पुङ्खैः शिला-शितैः जघान अश्वान् स पदातान् तथा उभौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
पदातान् पदात pos=n,g=m,c=2,n=p
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d