Original

तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः ।चिच्छेद धनुषी तूर्णं भूय एव धनंजयः ॥ २३ ॥

Segmented

तयोः तु भृश-संक्रुद्धः शराभ्याम् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तु तु pos=i
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शराभ्याम् शर pos=n,g=m,c=3,n=d
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s