Original

अथान्ये धनुषी राजन्प्रगृह्य समरे तदा ।पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः ॥ २२ ॥

Segmented

अथ अन्ये धनुषी राजन् प्रगृह्य समरे तदा पाण्डवम् भृश-संक्रुद्धौ अर्दयामासतुः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्ये अन्य pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
प्रगृह्य प्रग्रह् pos=vi
समरे समर pos=n,g=n,c=7,n=s
तदा तदा pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अर्दयामासतुः अर्दय् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p