Original

तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः ।चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥ २१ ॥

Segmented

तयोः तु धनुषी चित्रे भल्लाभ्याम् श्वेतवाहनः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तु तु pos=i
धनुषी धनुस् pos=n,g=n,c=2,n=d
चित्रे चित्र pos=a,g=n,c=2,n=d
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s