Original

ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥ २० ॥

Segmented

ततस् तौ तु शर-ओघेन बीभत्सुम् सह केशवम् आच्छादयेताम् संरब्धौ सिंहनादम् च नेदतुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
सह सह pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
आच्छादयेताम् आच्छादय् pos=v,p=3,n=d,l=lan
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
नेदतुः नद् pos=v,p=3,n=d,l=lit