Original

तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ॥ १८ ॥

Segmented

तौ अर्जुनम् चतुःषष्ट्या सप्तत्या च जनार्दनम् शराणाम् च शतेन अश्वान् अविध्येताम् मुदा-अन्वितौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
शतेन शत pos=n,g=n,c=3,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
अविध्येताम् व्यध् pos=v,p=3,n=d,l=lan
मुदा मुदा pos=n,comp=y
अन्वितौ अन्वित pos=a,g=m,c=1,n=d