Original

क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥ १५ ॥

Segmented

क्षताः च बहुभिः शस्त्रैः युद्ध-शौण्डैः अनेकशः मण्डलानि विचित्राणि विचेरुः ते मुहुः मुहुः

Analysis

Word Lemma Parse
क्षताः क्षन् pos=va,g=m,c=1,n=p,f=part
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डैः शौण्ड pos=a,g=m,c=3,n=p
अनेकशः अनेकशस् pos=i
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i