Original

नान्यस्य समरे राजन्गतपूर्वस्तथा रथः ।यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥ १२ ॥

Segmented

न अन्यस्य समरे राजन् गत-पूर्वः तथा रथः यथा ययौ अर्जुनस्य मनः-अभिप्राय-शीघ्र-गः

Analysis

Word Lemma Parse
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
तथा तथा pos=i
रथः रथ pos=n,g=m,c=1,n=s
यथा यथा pos=i
ययौ या pos=v,p=3,n=s,l=lit
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
अभिप्राय अभिप्राय pos=n,comp=y
शीघ्र शीघ्र pos=a,comp=y
गः pos=a,g=m,c=1,n=s