Original

न तथा गच्छति रथस्तपनस्य विशां पते ।नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥ ११ ॥

Segmented

न तथा गच्छति रथः तपनस्य विशाम् पते न इन्द्रस्य न च रुद्रस्य न अपि वैश्रवणस्य च

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
रथः रथ pos=n,g=m,c=1,n=s
तपनस्य तपन pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i