Original

तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥ १० ॥

Segmented

तार्क्ष्य-मारुत-रंहस् वाजिभिः साधु-वाहिभिः तथा अगच्छत् हृषीकेशः कृत्स्नम् विस्मापयञ् जगत्

Analysis

Word Lemma Parse
तार्क्ष्य तार्क्ष्य pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
साधु साधु pos=a,comp=y
वाहिभिः वाहिन् pos=a,g=m,c=3,n=p
तथा तथा pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
विस्मापयञ् विस्मापय् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s