Original

संजय उवाच ।परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः ।रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ॥ १ ॥

Segmented

संजय उवाच परिवर्तमाने तु आदित्ये तत्र सूर्यस्य रश्मिभिः रजसा कृ च मन्दीभूताः च सैनिकाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परिवर्तमाने परिवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
आदित्ये आदित्य pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
रजसा रजस् pos=n,g=n,c=3,n=s
कृ कृ pos=va,g=m,c=1,n=p,f=part
pos=i
मन्दीभूताः मन्दीभू pos=va,g=m,c=1,n=p,f=part
pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p