Original

एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् ।आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ॥ ९ ॥

Segmented

एतम् वै ब्राह्मणम् क्रूरम् स्व-कर्मणि अनवस्थितम् आश्रयम् धार्तराष्ट्रस्य राज्ञो दुःख-भय-आवहम्

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
वै वै pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अनवस्थितम् अनवस्थित pos=a,g=m,c=2,n=s
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दुःख दुःख pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s