Original

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः ।उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥ ८ ॥

Segmented

दृष्ट्वा एव अभिपतन्तम् तम् शूरः परपुरंजयः उवाच सूतम् शैनेयः प्रहसन् युद्ध-दुर्मदः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
अभिपतन्तम् अभिपत् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूतम् सूत pos=n,g=m,c=2,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s