Original

ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् ।रजसा संवृते लोके शरजालसमावृते ॥ ५२ ॥

Segmented

ततो युद्धम् अभूद् राजन् ते तेषाम् च धन्विनाम् रजसा संवृते लोके शर-जाल-समावृते

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
रजसा रजस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
समावृते समावृ pos=va,g=m,c=7,n=s,f=part