Original

धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥ ५० ॥

Segmented

धृष्टद्युम्न-मुखैः सार्धम् विराटः च स केकयः मत्स्याः साल्वेय-सेनाः च द्रोणम् आजग्मुः अञ्जसा

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखैः मुख pos=n,g=n,c=3,n=p
सार्धम् सार्धम् pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
pos=i
केकयः केकय pos=n,g=m,c=1,n=s
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
साल्वेय शाल्वेय pos=n,comp=y
सेनाः सेना pos=n,g=f,c=1,n=p
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i