Original

उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः ।रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥ ५ ॥

Segmented

उत्पतद्भिः इव आकाशम् क्रमद्भिः इव सर्वतः रुक्म-पुङ्खान् शरान् अस्यन् युयुधानम् उपाद्रवत्

Analysis

Word Lemma Parse
उत्पतद्भिः उत्पत् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
क्रमद्भिः क्रम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
सर्वतः सर्वतस् pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan