Original

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥ ४९ ॥

Segmented

ततो युधिष्ठिरो राजा भीमसेनः च पाण्डवः नकुलः सहदेवः च पर्यरक्षन्त सात्यकिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पर्यरक्षन्त परिरक्ष् pos=v,p=3,n=p,l=lan
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s