Original

अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते ।न तावदभिषज्येते व्यावर्तदथ भास्करः ॥ ४८ ॥

Segmented

अस्त्रे ते वारुण-आग्नेये ताभ्याम् बाण-समाहिते न तावद् अभिषज्येते व्यावर्तद् अथ भास्करः

Analysis

Word Lemma Parse
अस्त्रे अस्त्र pos=n,g=n,c=1,n=d
ते तद् pos=n,g=n,c=1,n=d
वारुण वारुण pos=a,comp=y
आग्नेये आग्नेय pos=a,g=n,c=1,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
बाण बाण pos=n,comp=y
समाहिते समाधा pos=va,g=n,c=1,n=d,f=part
pos=i
तावद् तावत् pos=i
अभिषज्येते अभिषञ्ज् pos=v,p=3,n=d,l=lat
व्यावर्तद् व्यावृत् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s