Original

हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ॥ ४७ ॥

Segmented

हाहाकारो महान् आसीद् दृष्ट्वा दिव्य-अस्त्र-धारिनः न विचेरुः तद्-आकाशे भूतानि आकाश-गानि अपि

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=2,n=d
pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,comp=y
आकाशे आकाश pos=n,g=n,c=7,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
आकाश आकाश pos=n,comp=y
गानि pos=a,g=n,c=1,n=p
अपि अपि pos=i