Original

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः ॥ ४४ ॥

Segmented

यद् अस्त्रम् अस्यति द्रोणः तत् एव अस्यति सात्यकिः तम् आचार्यो अपि असंभ्रान्तः अयोधयत् शत्रु-तापनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्यति अस् pos=v,p=3,n=s,l=lat
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अस्यति अस् pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s