Original

तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे ।युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥ ४३ ॥

Segmented

तस्य अतिमानुषम् कर्म दृष्ट्वा अन्यैः असमम् रणे युक्तम् योगेन योग-ज्ञाः तावकाः समपूजयन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अन्यैः अन्य pos=n,g=m,c=3,n=p
असमम् असम pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
योगेन योग pos=n,g=m,c=3,n=s
योग योग pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan