Original

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः ।जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥ ४२ ॥

Segmented

तस्य अस्त्राणि अस्त्र-मायाभिः प्रतिहन्य स सात्यकिः जघान निशितैः बाणैः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अस्त्र अस्त्र pos=n,comp=y
मायाभिः माया pos=n,g=f,c=3,n=p
प्रतिहन्य प्रतिहन् pos=vi
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan