Original

संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् ।नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ॥ ४ ॥

Segmented

संरम्भ-अमर्ष-ताम्र-अक्षः महा-अहिः इव निःश्वसन् नर-वीर-प्रमुदितैः शोणैः अश्वैः महा-जवैः

Analysis

Word Lemma Parse
संरम्भ संरम्भ pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अहिः अहि pos=n,g=m,c=1,n=s
इव इव pos=i
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
वीर वीर pos=n,comp=y
प्रमुदितैः प्रमुद् pos=va,g=m,c=3,n=p,f=part
शोणैः शोण pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p