Original

तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ॥ ३९ ॥

Segmented

तुतोष अस्त्र-विदाम् श्रेष्ठः तथा देवाः स वासवाः न ताम् आलक्षयामासुः लघु-ताम् शीघ्र-कारिणः

Analysis

Word Lemma Parse
तुतोष तुष् pos=v,p=3,n=s,l=lit
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तथा तथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आलक्षयामासुः आलक्षय् pos=v,p=3,n=p,l=lit
लघु लघु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
शीघ्र शीघ्र pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s