Original

एतदस्त्रबलं रामे कार्तवीर्ये धनंजये ।भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥ ३७ ॥

Segmented

एतद् अस्त्र-बलम् रामे कार्तवीर्ये धनंजये भीष्मे च पुरुष-व्याघ्रे यद् इदम् सात्वताम् वरे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
रामे राम pos=n,g=m,c=7,n=s
कार्तवीर्ये कार्तवीर्य pos=n,g=m,c=7,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s