Original

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ॥ ३६ ॥

Segmented

ततो ऽस्य संयुगे द्रोणो दृष्ट्वा कर्म अतिमानुषम् युयुधानस्य राज-इन्द्र मनसा इदम् अचिन्तयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan