Original

ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ॥ ३५ ॥

Segmented

ततस् त्वरमाणः पुनः द्रोणो धनुः-हस्तः व्यतिष्ठत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan