Original

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ॥ ३२ ॥

Segmented

हस्त-लाघवम् अस्त्रेषु दर्शयन्तौ महा-बलौ अन्योन्यम् समविध्येताम् शरैः तौ द्रोण-सात्यकि

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
दर्शयन्तौ दर्शय् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समविध्येताम् संव्यध् pos=v,p=3,n=d,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
द्रोण द्रोण pos=n,comp=y
सात्यकि सात्यकि pos=n,g=m,c=1,n=d