Original

गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः ।विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥ ३१ ॥

Segmented

गत-प्रत्यागत-आक्षेपैः चित्रैः शस्त्र-विघातिन् विविधैः विस्मयम् जग्मुः तयोः पुरुष-सिंहयोः

Analysis

Word Lemma Parse
गत गम् pos=va,comp=y,f=part
प्रत्यागत प्रत्यागम् pos=va,comp=y,f=part
आक्षेपैः आक्षेप pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
विघातिन् विघातिन् pos=a,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d