Original

विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः ।सिद्धचारणसंघाश्च विद्याधरमहोरगाः ॥ ३० ॥

Segmented

विमान-अग्र-गताः देवा ब्रह्म-शक्र-पुरोगमाः सिद्ध-चारण-संघाः च विद्याधर-महा-उरगाः

Analysis

Word Lemma Parse
विमान विमान pos=n,comp=y
अग्र अग्र pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
विद्याधर विद्याधर pos=n,comp=y
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p