Original

संजय उवाच ।संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः ।तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ॥ ३ ॥

Segmented

संजय उवाच सम्प्रद्रुतः क्रोध-विषः व्यात्त-आस्य-शरासनः तीक्ष्ण-धार-इषु-दशनः शित-नाराच-दंष्ट्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्प्रद्रुतः सम्प्रद्रु pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
विषः विष pos=n,g=m,c=1,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्य आस्य pos=n,comp=y
शरासनः शरासन pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धार धारा pos=n,comp=y
इषु इषु pos=n,comp=y
दशनः दशन pos=n,g=m,c=1,n=s
शित शा pos=va,comp=y,f=part
नाराच नाराच pos=n,comp=y
दंष्ट्रवत् दंष्ट्रवत् pos=a,g=m,c=1,n=s