Original

सबलाकाः सखद्योताः सैरावतशतह्रदाः ।अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥ २८ ॥

Segmented

स बलाकाः स खद्योत स ऐरावत-शतह्रदाः अदृश्यन्त उष्ण-पर्याये मेघानाम् इव वागुराः

Analysis

Word Lemma Parse
pos=i
बलाकाः बलाका pos=n,g=f,c=1,n=p
pos=i
खद्योत खद्योत pos=n,g=f,c=1,n=p
pos=i
ऐरावत ऐरावत pos=n,comp=y
शतह्रदाः शतह्रदा pos=n,g=f,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
उष्ण उष्ण pos=n,comp=y
पर्याये पर्याय pos=n,g=m,c=7,n=s
मेघानाम् मेघ pos=n,g=m,c=6,n=p
इव इव pos=i
वागुराः वागुरा pos=n,g=f,c=1,n=p