Original

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥ २७ ॥

Segmented

जातरूप-मयाभिः च राजताभिः च मूर्धसु गजानाम् कुम्भ-मालाभिः दन्तवेष्टैः च भारत

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयाभिः मय pos=a,g=f,c=3,n=p
pos=i
राजताभिः राजत pos=a,g=f,c=3,n=p
pos=i
मूर्धसु मूर्धन् pos=n,g=m,c=7,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
कुम्भ कुम्भ pos=n,comp=y
मालाभिः माला pos=n,g=f,c=3,n=p
दन्तवेष्टैः दन्तवेष्ट pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s