Original

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥ २५ ॥

Segmented

मुक्ता-विद्रुम-चित्रैः च मणि-काञ्चन-भूषितैः ध्वजैः आभरणैः चित्रैः कवचैः च हिरण्मयैः

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
pos=i
मणि मणि pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
भूषितैः भूषय् pos=va,g=m,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
कवचैः कवच pos=n,g=n,c=3,n=p
pos=i
हिरण्मयैः हिरण्मय pos=a,g=n,c=3,n=p