Original

रथिनो हस्तियन्तारो हयारोहाः पदातयः ।अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ॥ २३ ॥

Segmented

रथिनो हस्ति-यन्तारः हय-आरोहाः पदातयः अवैक्षन्त अचलैः नेत्रैः परिवार्य रथ-ऋषभौ

Analysis

Word Lemma Parse
रथिनो रथिन् pos=n,g=m,c=1,n=p
हस्ति हस्तिन् pos=n,comp=y
यन्तारः यन्तृ pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
पदातयः पदाति pos=n,g=m,c=1,n=p
अवैक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
अचलैः अचल pos=a,g=n,c=3,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
परिवार्य परिवारय् pos=vi
रथ रथ pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d