Original

तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् ।ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ॥ २२ ॥

Segmented

तूष्णींभूतानि अनीकानि योधा युद्धाद् उपारमन् ददृशे द्वैरथम् ताभ्याम् जात-कौतूहलः जनः

Analysis

Word Lemma Parse
तूष्णींभूतानि तूष्णींभूत pos=a,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
उपारमन् उपरम् pos=v,p=3,n=p,l=lan
ददृशे दृश् pos=v,p=3,n=s,l=lit
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
जात जन् pos=va,comp=y,f=part
कौतूहलः कौतूहल pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s