Original

गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः ।उपारमन्महाराज व्याजहार न कश्चन ॥ २१ ॥

Segmented

गर्जित-उत्क्रुष्ट-संनादाः शङ्ख-दुन्दुभि-निस्वनाः उपारमत् महा-राज व्याजहार न कश्चन

Analysis

Word Lemma Parse
गर्जित गर्जित pos=n,comp=y
उत्क्रुष्ट उत्क्रुष्ट pos=n,comp=y
संनादाः संनाद pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
उपारमत् उपरम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s