Original

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥ २ ॥

Segmented

अमर्षितो महा-इष्वासः सर्व-शस्त्रभृताम् वरः नर-व्याघ्रः शिनेः पौत्रे द्रोणः किम् अकरोद् युधि

Analysis

Word Lemma Parse
अमर्षितो अमर्षित pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रे पौत्र pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s