Original

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ॥ १९ ॥

Segmented

उभयोः पतिते छत्रे तथा एव पतितौ ध्वजौ उभौ रुधिर-सिच्-अङ्गा उभौ च विजय-एषिनः

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
पतिते पत् pos=va,g=n,c=1,n=d,f=part
छत्रे छत्त्र pos=n,g=n,c=1,n=d
तथा तथा pos=i
एव एव pos=i
पतितौ पत् pos=va,g=m,c=1,n=d,f=part
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
रुधिर रुधिर pos=n,comp=y
सिच् सिच् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
विजय विजय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d