Original

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ॥ १७ ॥

Segmented

उभयोः तौ रथौ राजन् ते च अश्वाः तौ च सारथी रुक्म-पुङ्खैः शरैः छन्नाः चित्र-रूपाः बभुः तदा

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
तौ तद् pos=n,g=m,c=1,n=d
रथौ रथ pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
तौ तद् pos=n,g=m,c=1,n=d
pos=i
सारथी सारथि pos=n,g=m,c=1,n=d
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
बभुः भा pos=v,p=3,n=p,l=lit
तदा तदा pos=i