Original

तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः ।अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥ १६ ॥

Segmented

तयोः ज्या-तल-निर्घोषः व्यश्रूयत सु दारुणः अजस्रम् शैल-शृङ्गानाम् वज्रेण आहन् इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
व्यश्रूयत विश्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
अजस्रम् अजस्रम् pos=i
शैल शैल pos=n,comp=y
शृङ्गानाम् शृङ्ग pos=n,g=n,c=6,n=p
वज्रेण वज्र pos=n,g=m,c=3,n=s
आहन् आहन् pos=va,g=n,c=6,n=p,f=part
इव इव pos=i