Original

इषूणां संनिपातेन शब्दो धाराभिघातजः ।शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥ १४ ॥

Segmented

इषूणाम् संनिपातेन शब्दो धार-अभिघात-जः शुश्रुवे शक्र-मुक्तानाम् अशनीनाम् इव स्वनः

Analysis

Word Lemma Parse
इषूणाम् इषु pos=n,g=m,c=6,n=p
संनिपातेन संनिपात pos=n,g=m,c=3,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
धार धारा pos=n,comp=y
अभिघात अभिघात pos=n,comp=y
जः pos=a,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
शक्र शक्र pos=n,comp=y
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
अशनीनाम् अशनि pos=n,g=m,c=6,n=p
इव इव pos=i
स्वनः स्वन pos=n,g=m,c=1,n=s