Original

ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ॥ १३ ॥

Segmented

ततः शीघ्र-अस्त्र-विद्वस् द्रोण-सात्वतयोः तदा न अन्तरम् शर-वृष्टीनाम् दृश्यते नर-सिंहयोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
द्रोण द्रोण pos=n,comp=y
सात्वतयोः सात्वत pos=n,g=m,c=6,n=d
तदा तदा pos=i
pos=i
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
शर शर pos=n,comp=y
वृष्टीनाम् वृष्टि pos=n,g=f,c=6,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d