Original

इषुजालावृतं घोरमन्धकारमनन्तरम् ।अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥ १२ ॥

Segmented

इषु-जाल-आवृतम् घोरम् अन्धकारम् अनन्तरम् अनाधृष्यम् इव अन्येषाम् शूराणाम् अभवत् तदा

Analysis

Word Lemma Parse
इषु इषु pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
अन्धकारम् अन्धकार pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
इव इव pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i