Original

ततो रजतसंकाशा माधवस्य हयोत्तमाः ।द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥ ११ ॥

Segmented

ततो रजत-संकाशाः माधवस्य हय-उत्तमाः द्रोणस्य अभिमुखाः शीघ्रम् अगच्छन् वात-रंहसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रजत रजत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
माधवस्य माधव pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p