Original

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥ १० ॥

Segmented

शीघ्रम् प्रजवितैः अश्वैः प्रत्युद्याहि प्रहृः-वत् आचार्यम् राज-पुत्राणाम् सततम् शूर-मानिनम्

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
प्रजवितैः प्रजवित pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
प्रत्युद्याहि प्रत्युद्या pos=v,p=2,n=s,l=lot
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सततम् सततम् pos=i
शूर शूर pos=n,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s