Original

धृतराष्ट्र उवाच ।बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।तेन वृष्णिप्रवीरेण युयुधानेन संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच बाणे तस्मिन् निकृत्ते तु धृष्टद्युम्ने च मोक्षिते तेन वृष्णि-प्रवीरेन युयुधानेन संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाणे बाण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
निकृत्ते निकृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
धृष्टद्युम्ने धृष्टद्युम्न pos=n,g=m,c=7,n=s
pos=i
मोक्षिते मोक्षय् pos=va,g=m,c=7,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरेन प्रवीर pos=n,g=m,c=3,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s