Original

शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् ।श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥ २ ॥

Segmented

शूराणाम् गर्जताम् राजन् संक्रुद्धानाम् अमर्षिणाम् श्रूयन्ते स्म गिरः चित्राः परस्पर-वध-एषिणाम्

Analysis

Word Lemma Parse
शूराणाम् शूर pos=n,g=m,c=6,n=p
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
संक्रुद्धानाम् संक्रुध् pos=va,g=m,c=6,n=p,f=part
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
गिरः गिर् pos=n,g=f,c=1,n=p
चित्राः चित्र pos=a,g=f,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p