Original

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥ १९ ॥

Segmented

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणः ते अग्रतः सर्व-सैन्यानाम् योत्स्यमानो व्यवस्थितः

Analysis

Word Lemma Parse
अध्यर्धेन अध्यर्ध pos=a,g=n,c=3,n=s
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part