Original

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः ।हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ ९ ॥

Segmented

अभिवाद्य तु राजानम् युयुधान-अच्युत-अर्जुनाः हृष्टा विनिर्ययुः ते वै युधिष्ठिर-निवेशनात्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
युयुधान युयुधान pos=n,comp=y
अच्युत अच्युत pos=n,comp=y
अर्जुनाः अर्जुन pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
विनिर्ययुः विनिर्या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशनात् निवेशन pos=n,g=n,c=5,n=s